A 397-9 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/9
Title: Raghuvaṃśa
Dimensions: 25.1 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3752
Remarks:


Reel No. A 397-9 Inventory No. 43982

Title Raghuvaṃśamahākāvyaṭīkā

Remarks sanjīvanīṭīkā; commentary by Mallināthasūri

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features sarga 15,17

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.1 x 11.0 cm

Folios 15

Lines per Folio 12–14

Foliation figures in the both margins of verso

Place of Deposit NAK

Accession No. 5\3752

Manuscript Features

Marginal Title  Raºº. Tīºº and Rama in the left and right margins of verso.

Excerpts

Beginning

[ṭīkā]

kṛteti kṛtasītāparityāgaḥ sa pṛthivīpālo rāmo ratnākara eva mekhalā yasyās tāṃ sārṇavām ity arthaḥ kevalām ekām ityarthaḥ pṛthivīm eva vubhuje bhuktavān, na tu pārthivīm ity arthaḥ sāpi ratnakhacitamekhalā pṛthivyāḥ kāṃtāsamādhir vyajyate rāmasya styaṃtaraparigraho nāstīti ślokābhiprāyaḥ || (fol. 1v1–3)

[mūla]

kṛtasītāparityāgaḥ saratnākaramekhalām ||

vubhuje pṛthivīpālaḥ pṛthivīm eva kevalām || 1 ||

lavaṇena viluptejyās tāmisreṇa (!) tamabhyayuḥ

munayo yamunābhājaḥ śaraṇyaṃ śaraṇārthinaḥ | 2 ||

avekṣya rāma (!) te tasmin na prajahru svatejasā

trāṇābhāve hi śāpāstrāḥ kurvati tapasovyayam 3 (!) (fol. 1v6–8)

End

[mūla]

ṛtvijaḥ sa tathānarca ⟪kṣaṃ⟫ dakṣiṇābhir mahākratau ||

yathā sādhāraṇībhūtaṃ nāmasya(!)dhanadasya ca || 80 ||

rāmāyanamaḥ || (exp. 15b 8–9)

[ṭīkā]

tadanupūrvāpekṣī raghurāmādimahimābhijñaḥ kuveraḥ kośavṛddhiṃ vidadhed i itthaṃ lokopālās tasmin-nrājñivaṣe padaṃḍopana tasya (!) caritaṃ bhojire (!) | durbalo valavatsevī virūddhāṃ chakitādibhi varttotadaṃḍopanatīmaṃtarthevam avasthita iti kauṭilyaḥ || 81 || (exp. 16:2–4)

Colophon

iti śrīpadavākyapramāṇapārāvāriṇaśrīmahopādhyāya kolācalamallināthasūriviracitāyāṃ saṃjīvinīsamākhyāyāṃ saptadaśaḥ sarggaḥ || 17 || rāmāya namaḥ || || (fol. 16:4–5)

iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau atithivarṇano nāma saptadaśaḥ sarggaḥ || || śrī || (exp. 16:7–8)

Microfilm Details

Reel No. A 397/9

Date of Filming 17-7-(19)72

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-10-2003

Bibliography